Declension table of ?suvaṃśaghoṣā

Deva

FeminineSingularDualPlural
Nominativesuvaṃśaghoṣā suvaṃśaghoṣe suvaṃśaghoṣāḥ
Vocativesuvaṃśaghoṣe suvaṃśaghoṣe suvaṃśaghoṣāḥ
Accusativesuvaṃśaghoṣām suvaṃśaghoṣe suvaṃśaghoṣāḥ
Instrumentalsuvaṃśaghoṣayā suvaṃśaghoṣābhyām suvaṃśaghoṣābhiḥ
Dativesuvaṃśaghoṣāyai suvaṃśaghoṣābhyām suvaṃśaghoṣābhyaḥ
Ablativesuvaṃśaghoṣāyāḥ suvaṃśaghoṣābhyām suvaṃśaghoṣābhyaḥ
Genitivesuvaṃśaghoṣāyāḥ suvaṃśaghoṣayoḥ suvaṃśaghoṣāṇām
Locativesuvaṃśaghoṣāyām suvaṃśaghoṣayoḥ suvaṃśaghoṣāsu

Adverb -suvaṃśaghoṣam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria