Declension table of ?suvaṃśaghoṣa

Deva

NeuterSingularDualPlural
Nominativesuvaṃśaghoṣam suvaṃśaghoṣe suvaṃśaghoṣāṇi
Vocativesuvaṃśaghoṣa suvaṃśaghoṣe suvaṃśaghoṣāṇi
Accusativesuvaṃśaghoṣam suvaṃśaghoṣe suvaṃśaghoṣāṇi
Instrumentalsuvaṃśaghoṣeṇa suvaṃśaghoṣābhyām suvaṃśaghoṣaiḥ
Dativesuvaṃśaghoṣāya suvaṃśaghoṣābhyām suvaṃśaghoṣebhyaḥ
Ablativesuvaṃśaghoṣāt suvaṃśaghoṣābhyām suvaṃśaghoṣebhyaḥ
Genitivesuvaṃśaghoṣasya suvaṃśaghoṣayoḥ suvaṃśaghoṣāṇām
Locativesuvaṃśaghoṣe suvaṃśaghoṣayoḥ suvaṃśaghoṣeṣu

Compound suvaṃśaghoṣa -

Adverb -suvaṃśaghoṣam -suvaṃśaghoṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria