Declension table of ?suvaṃśaghoṣa

Deva

MasculineSingularDualPlural
Nominativesuvaṃśaghoṣaḥ suvaṃśaghoṣau suvaṃśaghoṣāḥ
Vocativesuvaṃśaghoṣa suvaṃśaghoṣau suvaṃśaghoṣāḥ
Accusativesuvaṃśaghoṣam suvaṃśaghoṣau suvaṃśaghoṣān
Instrumentalsuvaṃśaghoṣeṇa suvaṃśaghoṣābhyām suvaṃśaghoṣaiḥ suvaṃśaghoṣebhiḥ
Dativesuvaṃśaghoṣāya suvaṃśaghoṣābhyām suvaṃśaghoṣebhyaḥ
Ablativesuvaṃśaghoṣāt suvaṃśaghoṣābhyām suvaṃśaghoṣebhyaḥ
Genitivesuvaṃśaghoṣasya suvaṃśaghoṣayoḥ suvaṃśaghoṣāṇām
Locativesuvaṃśaghoṣe suvaṃśaghoṣayoḥ suvaṃśaghoṣeṣu

Compound suvaṃśaghoṣa -

Adverb -suvaṃśaghoṣam -suvaṃśaghoṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria