Declension table of ?suvaṃśa

Deva

MasculineSingularDualPlural
Nominativesuvaṃśaḥ suvaṃśau suvaṃśāḥ
Vocativesuvaṃśa suvaṃśau suvaṃśāḥ
Accusativesuvaṃśam suvaṃśau suvaṃśān
Instrumentalsuvaṃśena suvaṃśābhyām suvaṃśaiḥ suvaṃśebhiḥ
Dativesuvaṃśāya suvaṃśābhyām suvaṃśebhyaḥ
Ablativesuvaṃśāt suvaṃśābhyām suvaṃśebhyaḥ
Genitivesuvaṃśasya suvaṃśayoḥ suvaṃśānām
Locativesuvaṃśe suvaṃśayoḥ suvaṃśeṣu

Compound suvaṃśa -

Adverb -suvaṃśam -suvaṃśāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria