Declension table of ?suvṛśc

Deva

MasculineSingularDualPlural
Nominativesuvṛśk suvṛścau suvṛścaḥ
Vocativesuvṛśk suvṛścau suvṛścaḥ
Accusativesuvṛścam suvṛścau suvṛścaḥ
Instrumentalsuvṛścā suvṛśgbhyām suvṛśgbhiḥ
Dativesuvṛśce suvṛśgbhyām suvṛśgbhyaḥ
Ablativesuvṛścaḥ suvṛśgbhyām suvṛśgbhyaḥ
Genitivesuvṛścaḥ suvṛścoḥ suvṛścām
Locativesuvṛści suvṛścoḥ suvṛśkṣu

Compound suvṛśk -

Adverb -suvṛśk

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria