Declension table of ?suvṛttatā

Deva

FeminineSingularDualPlural
Nominativesuvṛttatā suvṛttate suvṛttatāḥ
Vocativesuvṛttate suvṛttate suvṛttatāḥ
Accusativesuvṛttatām suvṛttate suvṛttatāḥ
Instrumentalsuvṛttatayā suvṛttatābhyām suvṛttatābhiḥ
Dativesuvṛttatāyai suvṛttatābhyām suvṛttatābhyaḥ
Ablativesuvṛttatāyāḥ suvṛttatābhyām suvṛttatābhyaḥ
Genitivesuvṛttatāyāḥ suvṛttatayoḥ suvṛttatānām
Locativesuvṛttatāyām suvṛttatayoḥ suvṛttatāsu

Adverb -suvṛttatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria