Declension table of ?suvṛjana

Deva

NeuterSingularDualPlural
Nominativesuvṛjanam suvṛjane suvṛjanāni
Vocativesuvṛjana suvṛjane suvṛjanāni
Accusativesuvṛjanam suvṛjane suvṛjanāni
Instrumentalsuvṛjanena suvṛjanābhyām suvṛjanaiḥ
Dativesuvṛjanāya suvṛjanābhyām suvṛjanebhyaḥ
Ablativesuvṛjanāt suvṛjanābhyām suvṛjanebhyaḥ
Genitivesuvṛjanasya suvṛjanayoḥ suvṛjanānām
Locativesuvṛjane suvṛjanayoḥ suvṛjaneṣu

Compound suvṛjana -

Adverb -suvṛjanam -suvṛjanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria