Declension table of ?suvṛdha

Deva

NeuterSingularDualPlural
Nominativesuvṛdham suvṛdhe suvṛdhāni
Vocativesuvṛdha suvṛdhe suvṛdhāni
Accusativesuvṛdham suvṛdhe suvṛdhāni
Instrumentalsuvṛdhena suvṛdhābhyām suvṛdhaiḥ
Dativesuvṛdhāya suvṛdhābhyām suvṛdhebhyaḥ
Ablativesuvṛdhāt suvṛdhābhyām suvṛdhebhyaḥ
Genitivesuvṛdhasya suvṛdhayoḥ suvṛdhānām
Locativesuvṛdhe suvṛdhayoḥ suvṛdheṣu

Compound suvṛdha -

Adverb -suvṛdham -suvṛdhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria