Declension table of ?suvṛdha

Deva

MasculineSingularDualPlural
Nominativesuvṛdhaḥ suvṛdhau suvṛdhāḥ
Vocativesuvṛdha suvṛdhau suvṛdhāḥ
Accusativesuvṛdham suvṛdhau suvṛdhān
Instrumentalsuvṛdhena suvṛdhābhyām suvṛdhaiḥ suvṛdhebhiḥ
Dativesuvṛdhāya suvṛdhābhyām suvṛdhebhyaḥ
Ablativesuvṛdhāt suvṛdhābhyām suvṛdhebhyaḥ
Genitivesuvṛdhasya suvṛdhayoḥ suvṛdhānām
Locativesuvṛdhe suvṛdhayoḥ suvṛdheṣu

Compound suvṛdha -

Adverb -suvṛdham -suvṛdhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria