Declension table of ?suvṛddhā

Deva

FeminineSingularDualPlural
Nominativesuvṛddhā suvṛddhe suvṛddhāḥ
Vocativesuvṛddhe suvṛddhe suvṛddhāḥ
Accusativesuvṛddhām suvṛddhe suvṛddhāḥ
Instrumentalsuvṛddhayā suvṛddhābhyām suvṛddhābhiḥ
Dativesuvṛddhāyai suvṛddhābhyām suvṛddhābhyaḥ
Ablativesuvṛddhāyāḥ suvṛddhābhyām suvṛddhābhyaḥ
Genitivesuvṛddhāyāḥ suvṛddhayoḥ suvṛddhānām
Locativesuvṛddhāyām suvṛddhayoḥ suvṛddhāsu

Adverb -suvṛddham

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria