Declension table of ?suvṛddha

Deva

MasculineSingularDualPlural
Nominativesuvṛddhaḥ suvṛddhau suvṛddhāḥ
Vocativesuvṛddha suvṛddhau suvṛddhāḥ
Accusativesuvṛddham suvṛddhau suvṛddhān
Instrumentalsuvṛddhena suvṛddhābhyām suvṛddhaiḥ suvṛddhebhiḥ
Dativesuvṛddhāya suvṛddhābhyām suvṛddhebhyaḥ
Ablativesuvṛddhāt suvṛddhābhyām suvṛddhebhyaḥ
Genitivesuvṛddhasya suvṛddhayoḥ suvṛddhānām
Locativesuvṛddhe suvṛddhayoḥ suvṛddheṣu

Compound suvṛddha -

Adverb -suvṛddham -suvṛddhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria