Declension table of ?suvṛṣalīkā

Deva

FeminineSingularDualPlural
Nominativesuvṛṣalīkā suvṛṣalīke suvṛṣalīkāḥ
Vocativesuvṛṣalīke suvṛṣalīke suvṛṣalīkāḥ
Accusativesuvṛṣalīkām suvṛṣalīke suvṛṣalīkāḥ
Instrumentalsuvṛṣalīkayā suvṛṣalīkābhyām suvṛṣalīkābhiḥ
Dativesuvṛṣalīkāyai suvṛṣalīkābhyām suvṛṣalīkābhyaḥ
Ablativesuvṛṣalīkāyāḥ suvṛṣalīkābhyām suvṛṣalīkābhyaḥ
Genitivesuvṛṣalīkāyāḥ suvṛṣalīkayoḥ suvṛṣalīkānām
Locativesuvṛṣalīkāyām suvṛṣalīkayoḥ suvṛṣalīkāsu

Adverb -suvṛṣalīkam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria