Declension table of ?suvṛṣalīka

Deva

NeuterSingularDualPlural
Nominativesuvṛṣalīkam suvṛṣalīke suvṛṣalīkāni
Vocativesuvṛṣalīka suvṛṣalīke suvṛṣalīkāni
Accusativesuvṛṣalīkam suvṛṣalīke suvṛṣalīkāni
Instrumentalsuvṛṣalīkena suvṛṣalīkābhyām suvṛṣalīkaiḥ
Dativesuvṛṣalīkāya suvṛṣalīkābhyām suvṛṣalīkebhyaḥ
Ablativesuvṛṣalīkāt suvṛṣalīkābhyām suvṛṣalīkebhyaḥ
Genitivesuvṛṣalīkasya suvṛṣalīkayoḥ suvṛṣalīkānām
Locativesuvṛṣalīke suvṛṣalīkayoḥ suvṛṣalīkeṣu

Compound suvṛṣalīka -

Adverb -suvṛṣalīkam -suvṛṣalīkāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria