Declension table of ?suvṛṣabha

Deva

MasculineSingularDualPlural
Nominativesuvṛṣabhaḥ suvṛṣabhau suvṛṣabhāḥ
Vocativesuvṛṣabha suvṛṣabhau suvṛṣabhāḥ
Accusativesuvṛṣabham suvṛṣabhau suvṛṣabhān
Instrumentalsuvṛṣabheṇa suvṛṣabhābhyām suvṛṣabhaiḥ suvṛṣabhebhiḥ
Dativesuvṛṣabhāya suvṛṣabhābhyām suvṛṣabhebhyaḥ
Ablativesuvṛṣabhāt suvṛṣabhābhyām suvṛṣabhebhyaḥ
Genitivesuvṛṣabhasya suvṛṣabhayoḥ suvṛṣabhāṇām
Locativesuvṛṣabhe suvṛṣabhayoḥ suvṛṣabheṣu

Compound suvṛṣabha -

Adverb -suvṛṣabham -suvṛṣabhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria