Declension table of ?suvṛṣṭa

Deva

NeuterSingularDualPlural
Nominativesuvṛṣṭam suvṛṣṭe suvṛṣṭāni
Vocativesuvṛṣṭa suvṛṣṭe suvṛṣṭāni
Accusativesuvṛṣṭam suvṛṣṭe suvṛṣṭāni
Instrumentalsuvṛṣṭena suvṛṣṭābhyām suvṛṣṭaiḥ
Dativesuvṛṣṭāya suvṛṣṭābhyām suvṛṣṭebhyaḥ
Ablativesuvṛṣṭāt suvṛṣṭābhyām suvṛṣṭebhyaḥ
Genitivesuvṛṣṭasya suvṛṣṭayoḥ suvṛṣṭānām
Locativesuvṛṣṭe suvṛṣṭayoḥ suvṛṣṭeṣu

Compound suvṛṣṭa -

Adverb -suvṛṣṭam -suvṛṣṭāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria