Declension table of ?sūtya

Deva

NeuterSingularDualPlural
Nominativesūtyam sūtye sūtyāni
Vocativesūtya sūtye sūtyāni
Accusativesūtyam sūtye sūtyāni
Instrumentalsūtyena sūtyābhyām sūtyaiḥ
Dativesūtyāya sūtyābhyām sūtyebhyaḥ
Ablativesūtyāt sūtyābhyām sūtyebhyaḥ
Genitivesūtyasya sūtyayoḥ sūtyānām
Locativesūtye sūtyayoḥ sūtyeṣu

Compound sūtya -

Adverb -sūtyam -sūtyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria