Declension table of ?sūtthita

Deva

MasculineSingularDualPlural
Nominativesūtthitaḥ sūtthitau sūtthitāḥ
Vocativesūtthita sūtthitau sūtthitāḥ
Accusativesūtthitam sūtthitau sūtthitān
Instrumentalsūtthitena sūtthitābhyām sūtthitaiḥ sūtthitebhiḥ
Dativesūtthitāya sūtthitābhyām sūtthitebhyaḥ
Ablativesūtthitāt sūtthitābhyām sūtthitebhyaḥ
Genitivesūtthitasya sūtthitayoḥ sūtthitānām
Locativesūtthite sūtthitayoḥ sūtthiteṣu

Compound sūtthita -

Adverb -sūtthitam -sūtthitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria