Declension table of ?sūtthānā

Deva

FeminineSingularDualPlural
Nominativesūtthānā sūtthāne sūtthānāḥ
Vocativesūtthāne sūtthāne sūtthānāḥ
Accusativesūtthānām sūtthāne sūtthānāḥ
Instrumentalsūtthānayā sūtthānābhyām sūtthānābhiḥ
Dativesūtthānāyai sūtthānābhyām sūtthānābhyaḥ
Ablativesūtthānāyāḥ sūtthānābhyām sūtthānābhyaḥ
Genitivesūtthānāyāḥ sūtthānayoḥ sūtthānānām
Locativesūtthānāyām sūtthānayoḥ sūtthānāsu

Adverb -sūtthānam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria