Declension table of ?sūttara

Deva

NeuterSingularDualPlural
Nominativesūttaram sūttare sūttarāṇi
Vocativesūttara sūttare sūttarāṇi
Accusativesūttaram sūttare sūttarāṇi
Instrumentalsūttareṇa sūttarābhyām sūttaraiḥ
Dativesūttarāya sūttarābhyām sūttarebhyaḥ
Ablativesūttarāt sūttarābhyām sūttarebhyaḥ
Genitivesūttarasya sūttarayoḥ sūttarāṇām
Locativesūttare sūttarayoḥ sūttareṣu

Compound sūttara -

Adverb -sūttaram -sūttarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria