Declension table of ?sūtta

Deva

MasculineSingularDualPlural
Nominativesūttaḥ sūttau sūttāḥ
Vocativesūtta sūttau sūttāḥ
Accusativesūttam sūttau sūttān
Instrumentalsūttena sūttābhyām sūttaiḥ sūttebhiḥ
Dativesūttāya sūttābhyām sūttebhyaḥ
Ablativesūttāt sūttābhyām sūttebhyaḥ
Genitivesūttasya sūttayoḥ sūttānām
Locativesūtte sūttayoḥ sūtteṣu

Compound sūtta -

Adverb -sūttam -sūttāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria