Declension table of ?sūtrotā

Deva

FeminineSingularDualPlural
Nominativesūtrotā sūtrote sūtrotāḥ
Vocativesūtrote sūtrote sūtrotāḥ
Accusativesūtrotām sūtrote sūtrotāḥ
Instrumentalsūtrotayā sūtrotābhyām sūtrotābhiḥ
Dativesūtrotāyai sūtrotābhyām sūtrotābhyaḥ
Ablativesūtrotāyāḥ sūtrotābhyām sūtrotābhyaḥ
Genitivesūtrotāyāḥ sūtrotayoḥ sūtrotānām
Locativesūtrotāyām sūtrotayoḥ sūtrotāsu

Adverb -sūtrotam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria