Declension table of ?sūtrota

Deva

NeuterSingularDualPlural
Nominativesūtrotam sūtrote sūtrotāni
Vocativesūtrota sūtrote sūtrotāni
Accusativesūtrotam sūtrote sūtrotāni
Instrumentalsūtrotena sūtrotābhyām sūtrotaiḥ
Dativesūtrotāya sūtrotābhyām sūtrotebhyaḥ
Ablativesūtrotāt sūtrotābhyām sūtrotebhyaḥ
Genitivesūtrotasya sūtrotayoḥ sūtrotānām
Locativesūtrote sūtrotayoḥ sūtroteṣu

Compound sūtrota -

Adverb -sūtrotam -sūtrotāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria