Declension table of ?sūtrota

Deva

MasculineSingularDualPlural
Nominativesūtrotaḥ sūtrotau sūtrotāḥ
Vocativesūtrota sūtrotau sūtrotāḥ
Accusativesūtrotam sūtrotau sūtrotān
Instrumentalsūtrotena sūtrotābhyām sūtrotaiḥ sūtrotebhiḥ
Dativesūtrotāya sūtrotābhyām sūtrotebhyaḥ
Ablativesūtrotāt sūtrotābhyām sūtrotebhyaḥ
Genitivesūtrotasya sūtrotayoḥ sūtrotānām
Locativesūtrote sūtrotayoḥ sūtroteṣu

Compound sūtrota -

Adverb -sūtrotam -sūtrotāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria