Declension table of ?sūtropanyāsa

Deva

MasculineSingularDualPlural
Nominativesūtropanyāsaḥ sūtropanyāsau sūtropanyāsāḥ
Vocativesūtropanyāsa sūtropanyāsau sūtropanyāsāḥ
Accusativesūtropanyāsam sūtropanyāsau sūtropanyāsān
Instrumentalsūtropanyāsena sūtropanyāsābhyām sūtropanyāsaiḥ sūtropanyāsebhiḥ
Dativesūtropanyāsāya sūtropanyāsābhyām sūtropanyāsebhyaḥ
Ablativesūtropanyāsāt sūtropanyāsābhyām sūtropanyāsebhyaḥ
Genitivesūtropanyāsasya sūtropanyāsayoḥ sūtropanyāsānām
Locativesūtropanyāse sūtropanyāsayoḥ sūtropanyāseṣu

Compound sūtropanyāsa -

Adverb -sūtropanyāsam -sūtropanyāsāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria