Declension table of ?sūtrita

Deva

MasculineSingularDualPlural
Nominativesūtritaḥ sūtritau sūtritāḥ
Vocativesūtrita sūtritau sūtritāḥ
Accusativesūtritam sūtritau sūtritān
Instrumentalsūtritena sūtritābhyām sūtritaiḥ sūtritebhiḥ
Dativesūtritāya sūtritābhyām sūtritebhyaḥ
Ablativesūtritāt sūtritābhyām sūtritebhyaḥ
Genitivesūtritasya sūtritayoḥ sūtritānām
Locativesūtrite sūtritayoḥ sūtriteṣu

Compound sūtrita -

Adverb -sūtritam -sūtritāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria