Declension table of ?sūtrīyā

Deva

FeminineSingularDualPlural
Nominativesūtrīyā sūtrīye sūtrīyāḥ
Vocativesūtrīye sūtrīye sūtrīyāḥ
Accusativesūtrīyām sūtrīye sūtrīyāḥ
Instrumentalsūtrīyayā sūtrīyābhyām sūtrīyābhiḥ
Dativesūtrīyāyai sūtrīyābhyām sūtrīyābhyaḥ
Ablativesūtrīyāyāḥ sūtrīyābhyām sūtrīyābhyaḥ
Genitivesūtrīyāyāḥ sūtrīyayoḥ sūtrīyāṇām
Locativesūtrīyāyām sūtrīyayoḥ sūtrīyāsu

Adverb -sūtrīyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria