Declension table of ?sūtrīya

Deva

NeuterSingularDualPlural
Nominativesūtrīyam sūtrīye sūtrīyāṇi
Vocativesūtrīya sūtrīye sūtrīyāṇi
Accusativesūtrīyam sūtrīye sūtrīyāṇi
Instrumentalsūtrīyeṇa sūtrīyābhyām sūtrīyaiḥ
Dativesūtrīyāya sūtrīyābhyām sūtrīyebhyaḥ
Ablativesūtrīyāt sūtrīyābhyām sūtrīyebhyaḥ
Genitivesūtrīyasya sūtrīyayoḥ sūtrīyāṇām
Locativesūtrīye sūtrīyayoḥ sūtrīyeṣu

Compound sūtrīya -

Adverb -sūtrīyam -sūtrīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria