Declension table of ?sūtrīya

Deva

MasculineSingularDualPlural
Nominativesūtrīyaḥ sūtrīyau sūtrīyāḥ
Vocativesūtrīya sūtrīyau sūtrīyāḥ
Accusativesūtrīyam sūtrīyau sūtrīyān
Instrumentalsūtrīyeṇa sūtrīyābhyām sūtrīyaiḥ sūtrīyebhiḥ
Dativesūtrīyāya sūtrīyābhyām sūtrīyebhyaḥ
Ablativesūtrīyāt sūtrīyābhyām sūtrīyebhyaḥ
Genitivesūtrīyasya sūtrīyayoḥ sūtrīyāṇām
Locativesūtrīye sūtrīyayoḥ sūtrīyeṣu

Compound sūtrīya -

Adverb -sūtrīyam -sūtrīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria