Declension table of ?sūtravikrayin

Deva

MasculineSingularDualPlural
Nominativesūtravikrayī sūtravikrayiṇau sūtravikrayiṇaḥ
Vocativesūtravikrayin sūtravikrayiṇau sūtravikrayiṇaḥ
Accusativesūtravikrayiṇam sūtravikrayiṇau sūtravikrayiṇaḥ
Instrumentalsūtravikrayiṇā sūtravikrayibhyām sūtravikrayibhiḥ
Dativesūtravikrayiṇe sūtravikrayibhyām sūtravikrayibhyaḥ
Ablativesūtravikrayiṇaḥ sūtravikrayibhyām sūtravikrayibhyaḥ
Genitivesūtravikrayiṇaḥ sūtravikrayiṇoḥ sūtravikrayiṇām
Locativesūtravikrayiṇi sūtravikrayiṇoḥ sūtravikrayiṣu

Compound sūtravikrayi -

Adverb -sūtravikrayi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria