Declension table of ?sūtravid

Deva

MasculineSingularDualPlural
Nominativesūtravit sūtravidau sūtravidaḥ
Vocativesūtravit sūtravidau sūtravidaḥ
Accusativesūtravidam sūtravidau sūtravidaḥ
Instrumentalsūtravidā sūtravidbhyām sūtravidbhiḥ
Dativesūtravide sūtravidbhyām sūtravidbhyaḥ
Ablativesūtravidaḥ sūtravidbhyām sūtravidbhyaḥ
Genitivesūtravidaḥ sūtravidoḥ sūtravidām
Locativesūtravidi sūtravidoḥ sūtravitsu

Compound sūtravit -

Adverb -sūtravit

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria