Declension table of ?sūtraveṣṭana

Deva

NeuterSingularDualPlural
Nominativesūtraveṣṭanam sūtraveṣṭane sūtraveṣṭanāni
Vocativesūtraveṣṭana sūtraveṣṭane sūtraveṣṭanāni
Accusativesūtraveṣṭanam sūtraveṣṭane sūtraveṣṭanāni
Instrumentalsūtraveṣṭanena sūtraveṣṭanābhyām sūtraveṣṭanaiḥ
Dativesūtraveṣṭanāya sūtraveṣṭanābhyām sūtraveṣṭanebhyaḥ
Ablativesūtraveṣṭanāt sūtraveṣṭanābhyām sūtraveṣṭanebhyaḥ
Genitivesūtraveṣṭanasya sūtraveṣṭanayoḥ sūtraveṣṭanānām
Locativesūtraveṣṭane sūtraveṣṭanayoḥ sūtraveṣṭaneṣu

Compound sūtraveṣṭana -

Adverb -sūtraveṣṭanam -sūtraveṣṭanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria