Declension table of ?sūtratantu

Deva

MasculineSingularDualPlural
Nominativesūtratantuḥ sūtratantū sūtratantavaḥ
Vocativesūtratanto sūtratantū sūtratantavaḥ
Accusativesūtratantum sūtratantū sūtratantūn
Instrumentalsūtratantunā sūtratantubhyām sūtratantubhiḥ
Dativesūtratantave sūtratantubhyām sūtratantubhyaḥ
Ablativesūtratantoḥ sūtratantubhyām sūtratantubhyaḥ
Genitivesūtratantoḥ sūtratantvoḥ sūtratantūnām
Locativesūtratantau sūtratantvoḥ sūtratantuṣu

Compound sūtratantu -

Adverb -sūtratantu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria