Declension table of sūtrasthāna

Deva

NeuterSingularDualPlural
Nominativesūtrasthānam sūtrasthāne sūtrasthānāni
Vocativesūtrasthāna sūtrasthāne sūtrasthānāni
Accusativesūtrasthānam sūtrasthāne sūtrasthānāni
Instrumentalsūtrasthānena sūtrasthānābhyām sūtrasthānaiḥ
Dativesūtrasthānāya sūtrasthānābhyām sūtrasthānebhyaḥ
Ablativesūtrasthānāt sūtrasthānābhyām sūtrasthānebhyaḥ
Genitivesūtrasthānasya sūtrasthānayoḥ sūtrasthānānām
Locativesūtrasthāne sūtrasthānayoḥ sūtrasthāneṣu

Compound sūtrasthāna -

Adverb -sūtrasthānam -sūtrasthānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria