Declension table of ?sūtrasamuccaya

Deva

MasculineSingularDualPlural
Nominativesūtrasamuccayaḥ sūtrasamuccayau sūtrasamuccayāḥ
Vocativesūtrasamuccaya sūtrasamuccayau sūtrasamuccayāḥ
Accusativesūtrasamuccayam sūtrasamuccayau sūtrasamuccayān
Instrumentalsūtrasamuccayena sūtrasamuccayābhyām sūtrasamuccayaiḥ sūtrasamuccayebhiḥ
Dativesūtrasamuccayāya sūtrasamuccayābhyām sūtrasamuccayebhyaḥ
Ablativesūtrasamuccayāt sūtrasamuccayābhyām sūtrasamuccayebhyaḥ
Genitivesūtrasamuccayasya sūtrasamuccayayoḥ sūtrasamuccayānām
Locativesūtrasamuccaye sūtrasamuccayayoḥ sūtrasamuccayeṣu

Compound sūtrasamuccaya -

Adverb -sūtrasamuccayam -sūtrasamuccayāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria