Declension table of ?sūtrapuṣpa

Deva

MasculineSingularDualPlural
Nominativesūtrapuṣpaḥ sūtrapuṣpau sūtrapuṣpāḥ
Vocativesūtrapuṣpa sūtrapuṣpau sūtrapuṣpāḥ
Accusativesūtrapuṣpam sūtrapuṣpau sūtrapuṣpān
Instrumentalsūtrapuṣpeṇa sūtrapuṣpābhyām sūtrapuṣpaiḥ sūtrapuṣpebhiḥ
Dativesūtrapuṣpāya sūtrapuṣpābhyām sūtrapuṣpebhyaḥ
Ablativesūtrapuṣpāt sūtrapuṣpābhyām sūtrapuṣpebhyaḥ
Genitivesūtrapuṣpasya sūtrapuṣpayoḥ sūtrapuṣpāṇām
Locativesūtrapuṣpe sūtrapuṣpayoḥ sūtrapuṣpeṣu

Compound sūtrapuṣpa -

Adverb -sūtrapuṣpam -sūtrapuṣpāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria