Declension table of ?sūtraprasthāna

Deva

NeuterSingularDualPlural
Nominativesūtraprasthānam sūtraprasthāne sūtraprasthānāni
Vocativesūtraprasthāna sūtraprasthāne sūtraprasthānāni
Accusativesūtraprasthānam sūtraprasthāne sūtraprasthānāni
Instrumentalsūtraprasthānena sūtraprasthānābhyām sūtraprasthānaiḥ
Dativesūtraprasthānāya sūtraprasthānābhyām sūtraprasthānebhyaḥ
Ablativesūtraprasthānāt sūtraprasthānābhyām sūtraprasthānebhyaḥ
Genitivesūtraprasthānasya sūtraprasthānayoḥ sūtraprasthānānām
Locativesūtraprasthāne sūtraprasthānayoḥ sūtraprasthāneṣu

Compound sūtraprasthāna -

Adverb -sūtraprasthānam -sūtraprasthānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria