Declension table of ?sūtraprasthānaDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | sūtraprasthānam | sūtraprasthāne | sūtraprasthānāni |
Vocative | sūtraprasthāna | sūtraprasthāne | sūtraprasthānāni |
Accusative | sūtraprasthānam | sūtraprasthāne | sūtraprasthānāni |
Instrumental | sūtraprasthānena | sūtraprasthānābhyām | sūtraprasthānaiḥ |
Dative | sūtraprasthānāya | sūtraprasthānābhyām | sūtraprasthānebhyaḥ |
Ablative | sūtraprasthānāt | sūtraprasthānābhyām | sūtraprasthānebhyaḥ |
Genitive | sūtraprasthānasya | sūtraprasthānayoḥ | sūtraprasthānānām |
Locative | sūtraprasthāne | sūtraprasthānayoḥ | sūtraprasthāneṣu |