Declension table of ?sūtrapadī

Deva

FeminineSingularDualPlural
Nominativesūtrapadī sūtrapadyau sūtrapadyaḥ
Vocativesūtrapadi sūtrapadyau sūtrapadyaḥ
Accusativesūtrapadīm sūtrapadyau sūtrapadīḥ
Instrumentalsūtrapadyā sūtrapadībhyām sūtrapadībhiḥ
Dativesūtrapadyai sūtrapadībhyām sūtrapadībhyaḥ
Ablativesūtrapadyāḥ sūtrapadībhyām sūtrapadībhyaḥ
Genitivesūtrapadyāḥ sūtrapadyoḥ sūtrapadīnām
Locativesūtrapadyām sūtrapadyoḥ sūtrapadīṣu

Compound sūtrapadi - sūtrapadī -

Adverb -sūtrapadi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria