Declension table of ?sūtrapāta

Deva

MasculineSingularDualPlural
Nominativesūtrapātaḥ sūtrapātau sūtrapātāḥ
Vocativesūtrapāta sūtrapātau sūtrapātāḥ
Accusativesūtrapātam sūtrapātau sūtrapātān
Instrumentalsūtrapātena sūtrapātābhyām sūtrapātaiḥ sūtrapātebhiḥ
Dativesūtrapātāya sūtrapātābhyām sūtrapātebhyaḥ
Ablativesūtrapātāt sūtrapātābhyām sūtrapātebhyaḥ
Genitivesūtrapātasya sūtrapātayoḥ sūtrapātānām
Locativesūtrapāte sūtrapātayoḥ sūtrapāteṣu

Compound sūtrapāta -

Adverb -sūtrapātam -sūtrapātāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria