Declension table of ?sūtranaḍa

Deva

MasculineSingularDualPlural
Nominativesūtranaḍaḥ sūtranaḍau sūtranaḍāḥ
Vocativesūtranaḍa sūtranaḍau sūtranaḍāḥ
Accusativesūtranaḍam sūtranaḍau sūtranaḍān
Instrumentalsūtranaḍena sūtranaḍābhyām sūtranaḍaiḥ sūtranaḍebhiḥ
Dativesūtranaḍāya sūtranaḍābhyām sūtranaḍebhyaḥ
Ablativesūtranaḍāt sūtranaḍābhyām sūtranaḍebhyaḥ
Genitivesūtranaḍasya sūtranaḍayoḥ sūtranaḍānām
Locativesūtranaḍe sūtranaḍayoḥ sūtranaḍeṣu

Compound sūtranaḍa -

Adverb -sūtranaḍam -sūtranaḍāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria