Declension table of ?sūtramaya

Deva

NeuterSingularDualPlural
Nominativesūtramayam sūtramaye sūtramayāṇi
Vocativesūtramaya sūtramaye sūtramayāṇi
Accusativesūtramayam sūtramaye sūtramayāṇi
Instrumentalsūtramayeṇa sūtramayābhyām sūtramayaiḥ
Dativesūtramayāya sūtramayābhyām sūtramayebhyaḥ
Ablativesūtramayāt sūtramayābhyām sūtramayebhyaḥ
Genitivesūtramayasya sūtramayayoḥ sūtramayāṇām
Locativesūtramaye sūtramayayoḥ sūtramayeṣu

Compound sūtramaya -

Adverb -sūtramayam -sūtramayāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria