Declension table of ?sūtramaya

Deva

MasculineSingularDualPlural
Nominativesūtramayaḥ sūtramayau sūtramayāḥ
Vocativesūtramaya sūtramayau sūtramayāḥ
Accusativesūtramayam sūtramayau sūtramayān
Instrumentalsūtramayeṇa sūtramayābhyām sūtramayaiḥ sūtramayebhiḥ
Dativesūtramayāya sūtramayābhyām sūtramayebhyaḥ
Ablativesūtramayāt sūtramayābhyām sūtramayebhyaḥ
Genitivesūtramayasya sūtramayayoḥ sūtramayāṇām
Locativesūtramaye sūtramayayoḥ sūtramayeṣu

Compound sūtramaya -

Adverb -sūtramayam -sūtramayāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria