Declension table of ?sūtramadhyabhū_ā

Deva

FeminineSingularDualPlural
Nominativesūtramadhyabhū_ā sūtramadhyabhū_e sūtramadhyabhū_āḥ
Vocativesūtramadhyabhū_e sūtramadhyabhū_e sūtramadhyabhū_āḥ
Accusativesūtramadhyabhū_ām sūtramadhyabhū_e sūtramadhyabhū_āḥ
Instrumentalsūtramadhyabhū_ayā sūtramadhyabhū_ābhyām sūtramadhyabhū_ābhiḥ
Dativesūtramadhyabhū_āyai sūtramadhyabhū_ābhyām sūtramadhyabhū_ābhyaḥ
Ablativesūtramadhyabhū_āyāḥ sūtramadhyabhū_ābhyām sūtramadhyabhū_ābhyaḥ
Genitivesūtramadhyabhū_āyāḥ sūtramadhyabhū_ayoḥ sūtramadhyabhū_ānām
Locativesūtramadhyabhū_āyām sūtramadhyabhū_ayoḥ sūtramadhyabhū_āsu

Adverb -sūtramadhyabhū_am

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria