Declension table of ?sūtralā

Deva

FeminineSingularDualPlural
Nominativesūtralā sūtrale sūtralāḥ
Vocativesūtrale sūtrale sūtralāḥ
Accusativesūtralām sūtrale sūtralāḥ
Instrumentalsūtralayā sūtralābhyām sūtralābhiḥ
Dativesūtralāyai sūtralābhyām sūtralābhyaḥ
Ablativesūtralāyāḥ sūtralābhyām sūtralābhyaḥ
Genitivesūtralāyāḥ sūtralayoḥ sūtralānām
Locativesūtralāyām sūtralayoḥ sūtralāsu

Adverb -sūtralam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria