Declension table of ?sūtrakoṇaka

Deva

MasculineSingularDualPlural
Nominativesūtrakoṇakaḥ sūtrakoṇakau sūtrakoṇakāḥ
Vocativesūtrakoṇaka sūtrakoṇakau sūtrakoṇakāḥ
Accusativesūtrakoṇakam sūtrakoṇakau sūtrakoṇakān
Instrumentalsūtrakoṇakena sūtrakoṇakābhyām sūtrakoṇakaiḥ sūtrakoṇakebhiḥ
Dativesūtrakoṇakāya sūtrakoṇakābhyām sūtrakoṇakebhyaḥ
Ablativesūtrakoṇakāt sūtrakoṇakābhyām sūtrakoṇakebhyaḥ
Genitivesūtrakoṇakasya sūtrakoṇakayoḥ sūtrakoṇakānām
Locativesūtrakoṇake sūtrakoṇakayoḥ sūtrakoṇakeṣu

Compound sūtrakoṇaka -

Adverb -sūtrakoṇakam -sūtrakoṇakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria