Declension table of ?sūtrakoṇa

Deva

MasculineSingularDualPlural
Nominativesūtrakoṇaḥ sūtrakoṇau sūtrakoṇāḥ
Vocativesūtrakoṇa sūtrakoṇau sūtrakoṇāḥ
Accusativesūtrakoṇam sūtrakoṇau sūtrakoṇān
Instrumentalsūtrakoṇena sūtrakoṇābhyām sūtrakoṇaiḥ sūtrakoṇebhiḥ
Dativesūtrakoṇāya sūtrakoṇābhyām sūtrakoṇebhyaḥ
Ablativesūtrakoṇāt sūtrakoṇābhyām sūtrakoṇebhyaḥ
Genitivesūtrakoṇasya sūtrakoṇayoḥ sūtrakoṇānām
Locativesūtrakoṇe sūtrakoṇayoḥ sūtrakoṇeṣu

Compound sūtrakoṇa -

Adverb -sūtrakoṇam -sūtrakoṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria