Declension table of ?sūtrakarmaviśāradā

Deva

FeminineSingularDualPlural
Nominativesūtrakarmaviśāradā sūtrakarmaviśārade sūtrakarmaviśāradāḥ
Vocativesūtrakarmaviśārade sūtrakarmaviśārade sūtrakarmaviśāradāḥ
Accusativesūtrakarmaviśāradām sūtrakarmaviśārade sūtrakarmaviśāradāḥ
Instrumentalsūtrakarmaviśāradayā sūtrakarmaviśāradābhyām sūtrakarmaviśāradābhiḥ
Dativesūtrakarmaviśāradāyai sūtrakarmaviśāradābhyām sūtrakarmaviśāradābhyaḥ
Ablativesūtrakarmaviśāradāyāḥ sūtrakarmaviśāradābhyām sūtrakarmaviśāradābhyaḥ
Genitivesūtrakarmaviśāradāyāḥ sūtrakarmaviśāradayoḥ sūtrakarmaviśāradānām
Locativesūtrakarmaviśāradāyām sūtrakarmaviśāradayoḥ sūtrakarmaviśāradāsu

Adverb -sūtrakarmaviśāradam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria