Declension table of ?sūtrakarman

Deva

NeuterSingularDualPlural
Nominativesūtrakarma sūtrakarmaṇī sūtrakarmāṇi
Vocativesūtrakarman sūtrakarma sūtrakarmaṇī sūtrakarmāṇi
Accusativesūtrakarma sūtrakarmaṇī sūtrakarmāṇi
Instrumentalsūtrakarmaṇā sūtrakarmabhyām sūtrakarmabhiḥ
Dativesūtrakarmaṇe sūtrakarmabhyām sūtrakarmabhyaḥ
Ablativesūtrakarmaṇaḥ sūtrakarmabhyām sūtrakarmabhyaḥ
Genitivesūtrakarmaṇaḥ sūtrakarmaṇoḥ sūtrakarmaṇām
Locativesūtrakarmaṇi sūtrakarmaṇoḥ sūtrakarmasu

Compound sūtrakarma -

Adverb -sūtrakarma -sūtrakarmam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria