Declension table of ?sūtrakarmakṛt

Deva

MasculineSingularDualPlural
Nominativesūtrakarmakṛt sūtrakarmakṛtau sūtrakarmakṛtaḥ
Vocativesūtrakarmakṛt sūtrakarmakṛtau sūtrakarmakṛtaḥ
Accusativesūtrakarmakṛtam sūtrakarmakṛtau sūtrakarmakṛtaḥ
Instrumentalsūtrakarmakṛtā sūtrakarmakṛdbhyām sūtrakarmakṛdbhiḥ
Dativesūtrakarmakṛte sūtrakarmakṛdbhyām sūtrakarmakṛdbhyaḥ
Ablativesūtrakarmakṛtaḥ sūtrakarmakṛdbhyām sūtrakarmakṛdbhyaḥ
Genitivesūtrakarmakṛtaḥ sūtrakarmakṛtoḥ sūtrakarmakṛtām
Locativesūtrakarmakṛti sūtrakarmakṛtoḥ sūtrakarmakṛtsu

Compound sūtrakarmakṛt -

Adverb -sūtrakarmakṛt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria