Declension table of ?sūtrakaraṇa

Deva

NeuterSingularDualPlural
Nominativesūtrakaraṇam sūtrakaraṇe sūtrakaraṇāni
Vocativesūtrakaraṇa sūtrakaraṇe sūtrakaraṇāni
Accusativesūtrakaraṇam sūtrakaraṇe sūtrakaraṇāni
Instrumentalsūtrakaraṇena sūtrakaraṇābhyām sūtrakaraṇaiḥ
Dativesūtrakaraṇāya sūtrakaraṇābhyām sūtrakaraṇebhyaḥ
Ablativesūtrakaraṇāt sūtrakaraṇābhyām sūtrakaraṇebhyaḥ
Genitivesūtrakaraṇasya sūtrakaraṇayoḥ sūtrakaraṇānām
Locativesūtrakaraṇe sūtrakaraṇayoḥ sūtrakaraṇeṣu

Compound sūtrakaraṇa -

Adverb -sūtrakaraṇam -sūtrakaraṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria