Declension table of ?sūtrakṛtāṅgavṛtti

Deva

FeminineSingularDualPlural
Nominativesūtrakṛtāṅgavṛttiḥ sūtrakṛtāṅgavṛttī sūtrakṛtāṅgavṛttayaḥ
Vocativesūtrakṛtāṅgavṛtte sūtrakṛtāṅgavṛttī sūtrakṛtāṅgavṛttayaḥ
Accusativesūtrakṛtāṅgavṛttim sūtrakṛtāṅgavṛttī sūtrakṛtāṅgavṛttīḥ
Instrumentalsūtrakṛtāṅgavṛttyā sūtrakṛtāṅgavṛttibhyām sūtrakṛtāṅgavṛttibhiḥ
Dativesūtrakṛtāṅgavṛttyai sūtrakṛtāṅgavṛttaye sūtrakṛtāṅgavṛttibhyām sūtrakṛtāṅgavṛttibhyaḥ
Ablativesūtrakṛtāṅgavṛttyāḥ sūtrakṛtāṅgavṛtteḥ sūtrakṛtāṅgavṛttibhyām sūtrakṛtāṅgavṛttibhyaḥ
Genitivesūtrakṛtāṅgavṛttyāḥ sūtrakṛtāṅgavṛtteḥ sūtrakṛtāṅgavṛttyoḥ sūtrakṛtāṅgavṛttīnām
Locativesūtrakṛtāṅgavṛttyām sūtrakṛtāṅgavṛttau sūtrakṛtāṅgavṛttyoḥ sūtrakṛtāṅgavṛttiṣu

Compound sūtrakṛtāṅgavṛtti -

Adverb -sūtrakṛtāṅgavṛtti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria